फक्कित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
फक्कितः
फक्कितौ
फक्किताः
सम्बोधन
फक्कित
फक्कितौ
फक्किताः
द्वितीया
फक्कितम्
फक्कितौ
फक्कितान्
तृतीया
फक्कितेन
फक्किताभ्याम्
फक्कितैः
चतुर्थी
फक्किताय
फक्किताभ्याम्
फक्कितेभ्यः
पञ्चमी
फक्कितात् / फक्किताद्
फक्किताभ्याम्
फक्कितेभ्यः
षष्ठी
फक्कितस्य
फक्कितयोः
फक्कितानाम्
सप्तमी
फक्किते
फक्कितयोः
फक्कितेषु
 
एक
द्वि
बहु
प्रथमा
फक्कितः
फक्कितौ
फक्किताः
सम्बोधन
फक्कित
फक्कितौ
फक्किताः
द्वितीया
फक्कितम्
फक्कितौ
फक्कितान्
तृतीया
फक्कितेन
फक्किताभ्याम्
फक्कितैः
चतुर्थी
फक्किताय
फक्किताभ्याम्
फक्कितेभ्यः
पञ्चमी
फक्कितात् / फक्किताद्
फक्किताभ्याम्
फक्कितेभ्यः
षष्ठी
फक्कितस्य
फक्कितयोः
फक्कितानाम्
सप्तमी
फक्किते
फक्कितयोः
फक्कितेषु


अन्याः