प्लुषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्लुषितः
प्लुषितौ
प्लुषिताः
सम्बोधन
प्लुषित
प्लुषितौ
प्लुषिताः
द्वितीया
प्लुषितम्
प्लुषितौ
प्लुषितान्
तृतीया
प्लुषितेन
प्लुषिताभ्याम्
प्लुषितैः
चतुर्थी
प्लुषिताय
प्लुषिताभ्याम्
प्लुषितेभ्यः
पञ्चमी
प्लुषितात् / प्लुषिताद्
प्लुषिताभ्याम्
प्लुषितेभ्यः
षष्ठी
प्लुषितस्य
प्लुषितयोः
प्लुषितानाम्
सप्तमी
प्लुषिते
प्लुषितयोः
प्लुषितेषु
 
एक
द्वि
बहु
प्रथमा
प्लुषितः
प्लुषितौ
प्लुषिताः
सम्बोधन
प्लुषित
प्लुषितौ
प्लुषिताः
द्वितीया
प्लुषितम्
प्लुषितौ
प्लुषितान्
तृतीया
प्लुषितेन
प्लुषिताभ्याम्
प्लुषितैः
चतुर्थी
प्लुषिताय
प्लुषिताभ्याम्
प्लुषितेभ्यः
पञ्चमी
प्लुषितात् / प्लुषिताद्
प्लुषिताभ्याम्
प्लुषितेभ्यः
षष्ठी
प्लुषितस्य
प्लुषितयोः
प्लुषितानाम्
सप्तमी
प्लुषिते
प्लुषितयोः
प्लुषितेषु


अन्याः