प्रोषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोषणीयः
प्रोषणीयौ
प्रोषणीयाः
सम्बोधन
प्रोषणीय
प्रोषणीयौ
प्रोषणीयाः
द्वितीया
प्रोषणीयम्
प्रोषणीयौ
प्रोषणीयान्
तृतीया
प्रोषणीयेन
प्रोषणीयाभ्याम्
प्रोषणीयैः
चतुर्थी
प्रोषणीयाय
प्रोषणीयाभ्याम्
प्रोषणीयेभ्यः
पञ्चमी
प्रोषणीयात् / प्रोषणीयाद्
प्रोषणीयाभ्याम्
प्रोषणीयेभ्यः
षष्ठी
प्रोषणीयस्य
प्रोषणीययोः
प्रोषणीयानाम्
सप्तमी
प्रोषणीये
प्रोषणीययोः
प्रोषणीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रोषणीयः
प्रोषणीयौ
प्रोषणीयाः
सम्बोधन
प्रोषणीय
प्रोषणीयौ
प्रोषणीयाः
द्वितीया
प्रोषणीयम्
प्रोषणीयौ
प्रोषणीयान्
तृतीया
प्रोषणीयेन
प्रोषणीयाभ्याम्
प्रोषणीयैः
चतुर्थी
प्रोषणीयाय
प्रोषणीयाभ्याम्
प्रोषणीयेभ्यः
पञ्चमी
प्रोषणीयात् / प्रोषणीयाद्
प्रोषणीयाभ्याम्
प्रोषणीयेभ्यः
षष्ठी
प्रोषणीयस्य
प्रोषणीययोः
प्रोषणीयानाम्
सप्तमी
प्रोषणीये
प्रोषणीययोः
प्रोषणीयेषु


अन्याः