प्रोथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोथितव्यः
प्रोथितव्यौ
प्रोथितव्याः
सम्बोधन
प्रोथितव्य
प्रोथितव्यौ
प्रोथितव्याः
द्वितीया
प्रोथितव्यम्
प्रोथितव्यौ
प्रोथितव्यान्
तृतीया
प्रोथितव्येन
प्रोथितव्याभ्याम्
प्रोथितव्यैः
चतुर्थी
प्रोथितव्याय
प्रोथितव्याभ्याम्
प्रोथितव्येभ्यः
पञ्चमी
प्रोथितव्यात् / प्रोथितव्याद्
प्रोथितव्याभ्याम्
प्रोथितव्येभ्यः
षष्ठी
प्रोथितव्यस्य
प्रोथितव्ययोः
प्रोथितव्यानाम्
सप्तमी
प्रोथितव्ये
प्रोथितव्ययोः
प्रोथितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रोथितव्यः
प्रोथितव्यौ
प्रोथितव्याः
सम्बोधन
प्रोथितव्य
प्रोथितव्यौ
प्रोथितव्याः
द्वितीया
प्रोथितव्यम्
प्रोथितव्यौ
प्रोथितव्यान्
तृतीया
प्रोथितव्येन
प्रोथितव्याभ्याम्
प्रोथितव्यैः
चतुर्थी
प्रोथितव्याय
प्रोथितव्याभ्याम्
प्रोथितव्येभ्यः
पञ्चमी
प्रोथितव्यात् / प्रोथितव्याद्
प्रोथितव्याभ्याम्
प्रोथितव्येभ्यः
षष्ठी
प्रोथितव्यस्य
प्रोथितव्ययोः
प्रोथितव्यानाम्
सप्तमी
प्रोथितव्ये
प्रोथितव्ययोः
प्रोथितव्येषु


अन्याः