प्रोथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रोथनीयः
प्रोथनीयौ
प्रोथनीयाः
सम्बोधन
प्रोथनीय
प्रोथनीयौ
प्रोथनीयाः
द्वितीया
प्रोथनीयम्
प्रोथनीयौ
प्रोथनीयान्
तृतीया
प्रोथनीयेन
प्रोथनीयाभ्याम्
प्रोथनीयैः
चतुर्थी
प्रोथनीयाय
प्रोथनीयाभ्याम्
प्रोथनीयेभ्यः
पञ्चमी
प्रोथनीयात् / प्रोथनीयाद्
प्रोथनीयाभ्याम्
प्रोथनीयेभ्यः
षष्ठी
प्रोथनीयस्य
प्रोथनीययोः
प्रोथनीयानाम्
सप्तमी
प्रोथनीये
प्रोथनीययोः
प्रोथनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्रोथनीयः
प्रोथनीयौ
प्रोथनीयाः
सम्बोधन
प्रोथनीय
प्रोथनीयौ
प्रोथनीयाः
द्वितीया
प्रोथनीयम्
प्रोथनीयौ
प्रोथनीयान्
तृतीया
प्रोथनीयेन
प्रोथनीयाभ्याम्
प्रोथनीयैः
चतुर्थी
प्रोथनीयाय
प्रोथनीयाभ्याम्
प्रोथनीयेभ्यः
पञ्चमी
प्रोथनीयात् / प्रोथनीयाद्
प्रोथनीयाभ्याम्
प्रोथनीयेभ्यः
षष्ठी
प्रोथनीयस्य
प्रोथनीययोः
प्रोथनीयानाम्
सप्तमी
प्रोथनीये
प्रोथनीययोः
प्रोथनीयेषु


अन्याः