प्रैणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रैणितः
प्रैणितौ
प्रैणिताः
सम्बोधन
प्रैणित
प्रैणितौ
प्रैणिताः
द्वितीया
प्रैणितम्
प्रैणितौ
प्रैणितान्
तृतीया
प्रैणितेन
प्रैणिताभ्याम्
प्रैणितैः
चतुर्थी
प्रैणिताय
प्रैणिताभ्याम्
प्रैणितेभ्यः
पञ्चमी
प्रैणितात् / प्रैणिताद्
प्रैणिताभ्याम्
प्रैणितेभ्यः
षष्ठी
प्रैणितस्य
प्रैणितयोः
प्रैणितानाम्
सप्तमी
प्रैणिते
प्रैणितयोः
प्रैणितेषु
 
एक
द्वि
बहु
प्रथमा
प्रैणितः
प्रैणितौ
प्रैणिताः
सम्बोधन
प्रैणित
प्रैणितौ
प्रैणिताः
द्वितीया
प्रैणितम्
प्रैणितौ
प्रैणितान्
तृतीया
प्रैणितेन
प्रैणिताभ्याम्
प्रैणितैः
चतुर्थी
प्रैणिताय
प्रैणिताभ्याम्
प्रैणितेभ्यः
पञ्चमी
प्रैणितात् / प्रैणिताद्
प्रैणिताभ्याम्
प्रैणितेभ्यः
षष्ठी
प्रैणितस्य
प्रैणितयोः
प्रैणितानाम्
सप्तमी
प्रैणिते
प्रैणितयोः
प्रैणितेषु


अन्याः