प्रेषितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रेषितव्यः
प्रेषितव्यौ
प्रेषितव्याः
सम्बोधन
प्रेषितव्य
प्रेषितव्यौ
प्रेषितव्याः
द्वितीया
प्रेषितव्यम्
प्रेषितव्यौ
प्रेषितव्यान्
तृतीया
प्रेषितव्येन
प्रेषितव्याभ्याम्
प्रेषितव्यैः
चतुर्थी
प्रेषितव्याय
प्रेषितव्याभ्याम्
प्रेषितव्येभ्यः
पञ्चमी
प्रेषितव्यात् / प्रेषितव्याद्
प्रेषितव्याभ्याम्
प्रेषितव्येभ्यः
षष्ठी
प्रेषितव्यस्य
प्रेषितव्ययोः
प्रेषितव्यानाम्
सप्तमी
प्रेषितव्ये
प्रेषितव्ययोः
प्रेषितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रेषितव्यः
प्रेषितव्यौ
प्रेषितव्याः
सम्बोधन
प्रेषितव्य
प्रेषितव्यौ
प्रेषितव्याः
द्वितीया
प्रेषितव्यम्
प्रेषितव्यौ
प्रेषितव्यान्
तृतीया
प्रेषितव्येन
प्रेषितव्याभ्याम्
प्रेषितव्यैः
चतुर्थी
प्रेषितव्याय
प्रेषितव्याभ्याम्
प्रेषितव्येभ्यः
पञ्चमी
प्रेषितव्यात् / प्रेषितव्याद्
प्रेषितव्याभ्याम्
प्रेषितव्येभ्यः
षष्ठी
प्रेषितव्यस्य
प्रेषितव्ययोः
प्रेषितव्यानाम्
सप्तमी
प्रेषितव्ये
प्रेषितव्ययोः
प्रेषितव्येषु


अन्याः