प्रेतव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रेतव्यः
प्रेतव्यौ
प्रेतव्याः
सम्बोधन
प्रेतव्य
प्रेतव्यौ
प्रेतव्याः
द्वितीया
प्रेतव्यम्
प्रेतव्यौ
प्रेतव्यान्
तृतीया
प्रेतव्येन
प्रेतव्याभ्याम्
प्रेतव्यैः
चतुर्थी
प्रेतव्याय
प्रेतव्याभ्याम्
प्रेतव्येभ्यः
पञ्चमी
प्रेतव्यात् / प्रेतव्याद्
प्रेतव्याभ्याम्
प्रेतव्येभ्यः
षष्ठी
प्रेतव्यस्य
प्रेतव्ययोः
प्रेतव्यानाम्
सप्तमी
प्रेतव्ये
प्रेतव्ययोः
प्रेतव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रेतव्यः
प्रेतव्यौ
प्रेतव्याः
सम्बोधन
प्रेतव्य
प्रेतव्यौ
प्रेतव्याः
द्वितीया
प्रेतव्यम्
प्रेतव्यौ
प्रेतव्यान्
तृतीया
प्रेतव्येन
प्रेतव्याभ्याम्
प्रेतव्यैः
चतुर्थी
प्रेतव्याय
प्रेतव्याभ्याम्
प्रेतव्येभ्यः
पञ्चमी
प्रेतव्यात् / प्रेतव्याद्
प्रेतव्याभ्याम्
प्रेतव्येभ्यः
षष्ठी
प्रेतव्यस्य
प्रेतव्ययोः
प्रेतव्यानाम्
सप्तमी
प्रेतव्ये
प्रेतव्ययोः
प्रेतव्येषु


अन्याः