प्रुत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रुतः
प्रुतौ
प्रुताः
सम्बोधन
प्रुत
प्रुतौ
प्रुताः
द्वितीया
प्रुतम्
प्रुतौ
प्रुतान्
तृतीया
प्रुतेन
प्रुताभ्याम्
प्रुतैः
चतुर्थी
प्रुताय
प्रुताभ्याम्
प्रुतेभ्यः
पञ्चमी
प्रुतात् / प्रुताद्
प्रुताभ्याम्
प्रुतेभ्यः
षष्ठी
प्रुतस्य
प्रुतयोः
प्रुतानाम्
सप्तमी
प्रुते
प्रुतयोः
प्रुतेषु
 
एक
द्वि
बहु
प्रथमा
प्रुतः
प्रुतौ
प्रुताः
सम्बोधन
प्रुत
प्रुतौ
प्रुताः
द्वितीया
प्रुतम्
प्रुतौ
प्रुतान्
तृतीया
प्रुतेन
प्रुताभ्याम्
प्रुतैः
चतुर्थी
प्रुताय
प्रुताभ्याम्
प्रुतेभ्यः
पञ्चमी
प्रुतात् / प्रुताद्
प्रुताभ्याम्
प्रुतेभ्यः
षष्ठी
प्रुतस्य
प्रुतयोः
प्रुतानाम्
सप्तमी
प्रुते
प्रुतयोः
प्रुतेषु


अन्याः