प्रीयमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीयमाणः
प्रीयमाणौ
प्रीयमाणाः
सम्बोधन
प्रीयमाण
प्रीयमाणौ
प्रीयमाणाः
द्वितीया
प्रीयमाणम्
प्रीयमाणौ
प्रीयमाणान्
तृतीया
प्रीयमाणेन
प्रीयमाणाभ्याम्
प्रीयमाणैः
चतुर्थी
प्रीयमाणाय
प्रीयमाणाभ्याम्
प्रीयमाणेभ्यः
पञ्चमी
प्रीयमाणात् / प्रीयमाणाद्
प्रीयमाणाभ्याम्
प्रीयमाणेभ्यः
षष्ठी
प्रीयमाणस्य
प्रीयमाणयोः
प्रीयमाणानाम्
सप्तमी
प्रीयमाणे
प्रीयमाणयोः
प्रीयमाणेषु
 
एक
द्वि
बहु
प्रथमा
प्रीयमाणः
प्रीयमाणौ
प्रीयमाणाः
सम्बोधन
प्रीयमाण
प्रीयमाणौ
प्रीयमाणाः
द्वितीया
प्रीयमाणम्
प्रीयमाणौ
प्रीयमाणान्
तृतीया
प्रीयमाणेन
प्रीयमाणाभ्याम्
प्रीयमाणैः
चतुर्थी
प्रीयमाणाय
प्रीयमाणाभ्याम्
प्रीयमाणेभ्यः
पञ्चमी
प्रीयमाणात् / प्रीयमाणाद्
प्रीयमाणाभ्याम्
प्रीयमाणेभ्यः
षष्ठी
प्रीयमाणस्य
प्रीयमाणयोः
प्रीयमाणानाम्
सप्तमी
प्रीयमाणे
प्रीयमाणयोः
प्रीयमाणेषु


अन्याः