प्रीणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीणितः
प्रीणितौ
प्रीणिताः
सम्बोधन
प्रीणित
प्रीणितौ
प्रीणिताः
द्वितीया
प्रीणितम्
प्रीणितौ
प्रीणितान्
तृतीया
प्रीणितेन
प्रीणिताभ्याम्
प्रीणितैः
चतुर्थी
प्रीणिताय
प्रीणिताभ्याम्
प्रीणितेभ्यः
पञ्चमी
प्रीणितात् / प्रीणिताद्
प्रीणिताभ्याम्
प्रीणितेभ्यः
षष्ठी
प्रीणितस्य
प्रीणितयोः
प्रीणितानाम्
सप्तमी
प्रीणिते
प्रीणितयोः
प्रीणितेषु
 
एक
द्वि
बहु
प्रथमा
प्रीणितः
प्रीणितौ
प्रीणिताः
सम्बोधन
प्रीणित
प्रीणितौ
प्रीणिताः
द्वितीया
प्रीणितम्
प्रीणितौ
प्रीणितान्
तृतीया
प्रीणितेन
प्रीणिताभ्याम्
प्रीणितैः
चतुर्थी
प्रीणिताय
प्रीणिताभ्याम्
प्रीणितेभ्यः
पञ्चमी
प्रीणितात् / प्रीणिताद्
प्रीणिताभ्याम्
प्रीणितेभ्यः
षष्ठी
प्रीणितस्य
प्रीणितयोः
प्रीणितानाम्
सप्तमी
प्रीणिते
प्रीणितयोः
प्रीणितेषु


अन्याः