प्रीणान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रीणानः
प्रीणानौ
प्रीणानाः
सम्बोधन
प्रीणान
प्रीणानौ
प्रीणानाः
द्वितीया
प्रीणानम्
प्रीणानौ
प्रीणानान्
तृतीया
प्रीणानेन
प्रीणानाभ्याम्
प्रीणानैः
चतुर्थी
प्रीणानाय
प्रीणानाभ्याम्
प्रीणानेभ्यः
पञ्चमी
प्रीणानात् / प्रीणानाद्
प्रीणानाभ्याम्
प्रीणानेभ्यः
षष्ठी
प्रीणानस्य
प्रीणानयोः
प्रीणानानाम्
सप्तमी
प्रीणाने
प्रीणानयोः
प्रीणानेषु
 
एक
द्वि
बहु
प्रथमा
प्रीणानः
प्रीणानौ
प्रीणानाः
सम्बोधन
प्रीणान
प्रीणानौ
प्रीणानाः
द्वितीया
प्रीणानम्
प्रीणानौ
प्रीणानान्
तृतीया
प्रीणानेन
प्रीणानाभ्याम्
प्रीणानैः
चतुर्थी
प्रीणानाय
प्रीणानाभ्याम्
प्रीणानेभ्यः
पञ्चमी
प्रीणानात् / प्रीणानाद्
प्रीणानाभ्याम्
प्रीणानेभ्यः
षष्ठी
प्रीणानस्य
प्रीणानयोः
प्रीणानानाम्
सप्तमी
प्रीणाने
प्रीणानयोः
प्रीणानेषु


अन्याः