प्रियपञ्चन् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रियपञ्चा
प्रियपञ्चानौ
प्रियपञ्चानः
सम्बोधन
प्रियपञ्चन्
प्रियपञ्चानौ
प्रियपञ्चानः
द्वितीया
प्रियपञ्चानम्
प्रियपञ्चानौ
प्रियपञ्च्ञः
तृतीया
प्रियपञ्च्ञा
प्रियपञ्चभ्याम्
प्रियपञ्चभिः
चतुर्थी
प्रियपञ्च्ञे
प्रियपञ्चभ्याम्
प्रियपञ्चभ्यः
पञ्चमी
प्रियपञ्च्ञः
प्रियपञ्चभ्याम्
प्रियपञ्चभ्यः
षष्ठी
प्रियपञ्च्ञः
प्रियपञ्च्ञोः
प्रियपञ्च्ञाम्
सप्तमी
प्रियपञ्च्ञि / प्रियपञ्चनि
प्रियपञ्च्ञोः
प्रियपञ्चसु
 
एक
द्वि
बहु
प्रथमा
प्रियपञ्चा
प्रियपञ्चानौ
प्रियपञ्चानः
सम्बोधन
प्रियपञ्चन्
प्रियपञ्चानौ
प्रियपञ्चानः
द्वितीया
प्रियपञ्चानम्
प्रियपञ्चानौ
प्रियपञ्च्ञः
तृतीया
प्रियपञ्च्ञा
प्रियपञ्चभ्याम्
प्रियपञ्चभिः
चतुर्थी
प्रियपञ्च्ञे
प्रियपञ्चभ्याम्
प्रियपञ्चभ्यः
पञ्चमी
प्रियपञ्च्ञः
प्रियपञ्चभ्याम्
प्रियपञ्चभ्यः
षष्ठी
प्रियपञ्च्ञः
प्रियपञ्च्ञोः
प्रियपञ्च्ञाम्
सप्तमी
प्रियपञ्च्ञि / प्रियपञ्चनि
प्रियपञ्च्ञोः
प्रियपञ्चसु