प्रियक्रोष्टु शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रियक्रोष्टु
प्रियक्रोष्टुनी
प्रियक्रोष्टूनि
सम्बोधन
प्रियक्रोष्टो / प्रियक्रोष्टु
प्रियक्रोष्टुनी
प्रियक्रोष्टूनि
द्वितीया
प्रियक्रोष्टु
प्रियक्रोष्टुनी
प्रियक्रोष्टूनि
तृतीया
प्रियक्रोष्ट्रा / प्रियक्रोष्टुना
प्रियक्रोष्टुभ्याम्
प्रियक्रोष्टुभिः
चतुर्थी
प्रियक्रोष्ट्रे / प्रियक्रोष्टवे / प्रियक्रोष्टुने
प्रियक्रोष्टुभ्याम्
प्रियक्रोष्टुभ्यः
पञ्चमी
प्रियक्रोष्टुः / प्रियक्रोष्टोः / प्रियक्रोष्टुनः
प्रियक्रोष्टुभ्याम्
प्रियक्रोष्टुभ्यः
षष्ठी
प्रियक्रोष्टुः / प्रियक्रोष्टोः / प्रियक्रोष्टुनः
प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोः / प्रियक्रोष्टुनोः
प्रियक्रोष्टूनाम्
सप्तमी
प्रियक्रोष्टरि / प्रियक्रोष्टौ / प्रियक्रोष्टुनि
प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोः / प्रियक्रोष्टुनोः
प्रियक्रोष्टुषु
 
एक
द्वि
बहु
प्रथमा
प्रियक्रोष्टु
प्रियक्रोष्टुनी
प्रियक्रोष्टूनि
सम्बोधन
प्रियक्रोष्टो / प्रियक्रोष्टु
प्रियक्रोष्टुनी
प्रियक्रोष्टूनि
द्वितीया
प्रियक्रोष्टु
प्रियक्रोष्टुनी
प्रियक्रोष्टूनि
तृतीया
प्रियक्रोष्ट्रा / प्रियक्रोष्टुना
प्रियक्रोष्टुभ्याम्
प्रियक्रोष्टुभिः
चतुर्थी
प्रियक्रोष्ट्रे / प्रियक्रोष्टवे / प्रियक्रोष्टुने
प्रियक्रोष्टुभ्याम्
प्रियक्रोष्टुभ्यः
पञ्चमी
प्रियक्रोष्टुः / प्रियक्रोष्टोः / प्रियक्रोष्टुनः
प्रियक्रोष्टुभ्याम्
प्रियक्रोष्टुभ्यः
षष्ठी
प्रियक्रोष्टुः / प्रियक्रोष्टोः / प्रियक्रोष्टुनः
प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोः / प्रियक्रोष्टुनोः
प्रियक्रोष्टूनाम्
सप्तमी
प्रियक्रोष्टरि / प्रियक्रोष्टौ / प्रियक्रोष्टुनि
प्रियक्रोष्ट्रोः / प्रियक्रोष्ट्वोः / प्रियक्रोष्टुनोः
प्रियक्रोष्टुषु