प्रासक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रासकः
प्रासकौ
प्रासकाः
सम्बोधन
प्रासक
प्रासकौ
प्रासकाः
द्वितीया
प्रासकम्
प्रासकौ
प्रासकान्
तृतीया
प्रासकेन
प्रासकाभ्याम्
प्रासकैः
चतुर्थी
प्रासकाय
प्रासकाभ्याम्
प्रासकेभ्यः
पञ्चमी
प्रासकात् / प्रासकाद्
प्रासकाभ्याम्
प्रासकेभ्यः
षष्ठी
प्रासकस्य
प्रासकयोः
प्रासकानाम्
सप्तमी
प्रासके
प्रासकयोः
प्रासकेषु
 
एक
द्वि
बहु
प्रथमा
प्रासकः
प्रासकौ
प्रासकाः
सम्बोधन
प्रासक
प्रासकौ
प्रासकाः
द्वितीया
प्रासकम्
प्रासकौ
प्रासकान्
तृतीया
प्रासकेन
प्रासकाभ्याम्
प्रासकैः
चतुर्थी
प्रासकाय
प्रासकाभ्याम्
प्रासकेभ्यः
पञ्चमी
प्रासकात् / प्रासकाद्
प्रासकाभ्याम्
प्रासकेभ्यः
षष्ठी
प्रासकस्य
प्रासकयोः
प्रासकानाम्
सप्तमी
प्रासके
प्रासकयोः
प्रासकेषु


अन्याः