प्रायित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रायितः
प्रायितौ
प्रायिताः
सम्बोधन
प्रायित
प्रायितौ
प्रायिताः
द्वितीया
प्रायितम्
प्रायितौ
प्रायितान्
तृतीया
प्रायितेन
प्रायिताभ्याम्
प्रायितैः
चतुर्थी
प्रायिताय
प्रायिताभ्याम्
प्रायितेभ्यः
पञ्चमी
प्रायितात् / प्रायिताद्
प्रायिताभ्याम्
प्रायितेभ्यः
षष्ठी
प्रायितस्य
प्रायितयोः
प्रायितानाम्
सप्तमी
प्रायिते
प्रायितयोः
प्रायितेषु
 
एक
द्वि
बहु
प्रथमा
प्रायितः
प्रायितौ
प्रायिताः
सम्बोधन
प्रायित
प्रायितौ
प्रायिताः
द्वितीया
प्रायितम्
प्रायितौ
प्रायितान्
तृतीया
प्रायितेन
प्रायिताभ्याम्
प्रायितैः
चतुर्थी
प्रायिताय
प्रायिताभ्याम्
प्रायितेभ्यः
पञ्चमी
प्रायितात् / प्रायिताद्
प्रायिताभ्याम्
प्रायितेभ्यः
षष्ठी
प्रायितस्य
प्रायितयोः
प्रायितानाम्
सप्तमी
प्रायिते
प्रायितयोः
प्रायितेषु


अन्याः