प्राथित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्राथितः
प्राथितौ
प्राथिताः
सम्बोधन
प्राथित
प्राथितौ
प्राथिताः
द्वितीया
प्राथितम्
प्राथितौ
प्राथितान्
तृतीया
प्राथितेन
प्राथिताभ्याम्
प्राथितैः
चतुर्थी
प्राथिताय
प्राथिताभ्याम्
प्राथितेभ्यः
पञ्चमी
प्राथितात् / प्राथिताद्
प्राथिताभ्याम्
प्राथितेभ्यः
षष्ठी
प्राथितस्य
प्राथितयोः
प्राथितानाम्
सप्तमी
प्राथिते
प्राथितयोः
प्राथितेषु
 
एक
द्वि
बहु
प्रथमा
प्राथितः
प्राथितौ
प्राथिताः
सम्बोधन
प्राथित
प्राथितौ
प्राथिताः
द्वितीया
प्राथितम्
प्राथितौ
प्राथितान्
तृतीया
प्राथितेन
प्राथिताभ्याम्
प्राथितैः
चतुर्थी
प्राथिताय
प्राथिताभ्याम्
प्राथितेभ्यः
पञ्चमी
प्राथितात् / प्राथिताद्
प्राथिताभ्याम्
प्राथितेभ्यः
षष्ठी
प्राथितस्य
प्राथितयोः
प्राथितानाम्
सप्तमी
प्राथिते
प्राथितयोः
प्राथितेषु


अन्याः