प्रात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रातः
प्रातौ
प्राताः
सम्बोधन
प्रात
प्रातौ
प्राताः
द्वितीया
प्रातम्
प्रातौ
प्रातान्
तृतीया
प्रातेन
प्राताभ्याम्
प्रातैः
चतुर्थी
प्राताय
प्राताभ्याम्
प्रातेभ्यः
पञ्चमी
प्रातात् / प्राताद्
प्राताभ्याम्
प्रातेभ्यः
षष्ठी
प्रातस्य
प्रातयोः
प्रातानाम्
सप्तमी
प्राते
प्रातयोः
प्रातेषु
 
एक
द्वि
बहु
प्रथमा
प्रातः
प्रातौ
प्राताः
सम्बोधन
प्रात
प्रातौ
प्राताः
द्वितीया
प्रातम्
प्रातौ
प्रातान्
तृतीया
प्रातेन
प्राताभ्याम्
प्रातैः
चतुर्थी
प्राताय
प्राताभ्याम्
प्रातेभ्यः
पञ्चमी
प्रातात् / प्राताद्
प्राताभ्याम्
प्रातेभ्यः
षष्ठी
प्रातस्य
प्रातयोः
प्रातानाम्
सप्तमी
प्राते
प्रातयोः
प्रातेषु


अन्याः