प्रसितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रसितव्यः
प्रसितव्यौ
प्रसितव्याः
सम्बोधन
प्रसितव्य
प्रसितव्यौ
प्रसितव्याः
द्वितीया
प्रसितव्यम्
प्रसितव्यौ
प्रसितव्यान्
तृतीया
प्रसितव्येन
प्रसितव्याभ्याम्
प्रसितव्यैः
चतुर्थी
प्रसितव्याय
प्रसितव्याभ्याम्
प्रसितव्येभ्यः
पञ्चमी
प्रसितव्यात् / प्रसितव्याद्
प्रसितव्याभ्याम्
प्रसितव्येभ्यः
षष्ठी
प्रसितव्यस्य
प्रसितव्ययोः
प्रसितव्यानाम्
सप्तमी
प्रसितव्ये
प्रसितव्ययोः
प्रसितव्येषु
 
एक
द्वि
बहु
प्रथमा
प्रसितव्यः
प्रसितव्यौ
प्रसितव्याः
सम्बोधन
प्रसितव्य
प्रसितव्यौ
प्रसितव्याः
द्वितीया
प्रसितव्यम्
प्रसितव्यौ
प्रसितव्यान्
तृतीया
प्रसितव्येन
प्रसितव्याभ्याम्
प्रसितव्यैः
चतुर्थी
प्रसितव्याय
प्रसितव्याभ्याम्
प्रसितव्येभ्यः
पञ्चमी
प्रसितव्यात् / प्रसितव्याद्
प्रसितव्याभ्याम्
प्रसितव्येभ्यः
षष्ठी
प्रसितव्यस्य
प्रसितव्ययोः
प्रसितव्यानाम्
सप्तमी
प्रसितव्ये
प्रसितव्ययोः
प्रसितव्येषु


अन्याः