प्रवास शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रवासः
प्रवासौ
प्रवासाः
सम्बोधन
प्रवास
प्रवासौ
प्रवासाः
द्वितीया
प्रवासम्
प्रवासौ
प्रवासान्
तृतीया
प्रवासेन
प्रवासाभ्याम्
प्रवासैः
चतुर्थी
प्रवासाय
प्रवासाभ्याम्
प्रवासेभ्यः
पञ्चमी
प्रवासात् / प्रवासाद्
प्रवासाभ्याम्
प्रवासेभ्यः
षष्ठी
प्रवासस्य
प्रवासयोः
प्रवासानाम्
सप्तमी
प्रवासे
प्रवासयोः
प्रवासेषु
 
एक
द्वि
बहु
प्रथमा
प्रवासः
प्रवासौ
प्रवासाः
सम्बोधन
प्रवास
प्रवासौ
प्रवासाः
द्वितीया
प्रवासम्
प्रवासौ
प्रवासान्
तृतीया
प्रवासेन
प्रवासाभ्याम्
प्रवासैः
चतुर्थी
प्रवासाय
प्रवासाभ्याम्
प्रवासेभ्यः
पञ्चमी
प्रवासात् / प्रवासाद्
प्रवासाभ्याम्
प्रवासेभ्यः
षष्ठी
प्रवासस्य
प्रवासयोः
प्रवासानाम्
सप्तमी
प्रवासे
प्रवासयोः
प्रवासेषु