प्रत्यञ्च् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रत्यङ्
प्रत्यञ्चौ
प्रत्यञ्चः
सम्बोधन
प्रत्यङ्
प्रत्यञ्चौ
प्रत्यञ्चः
द्वितीया
प्रत्यञ्चम्
प्रत्यञ्चौ
प्रत्यञ्चः
तृतीया
प्रत्यञ्चा
प्रत्यङ्भ्याम्
प्रत्यङ्भिः
चतुर्थी
प्रत्यञ्चे
प्रत्यङ्भ्याम्
प्रत्यङ्भ्यः
पञ्चमी
प्रत्यञ्चः
प्रत्यङ्भ्याम्
प्रत्यङ्भ्यः
षष्ठी
प्रत्यञ्चः
प्रत्यञ्चोः
प्रत्यञ्चाम्
सप्तमी
प्रत्यञ्चि
प्रत्यञ्चोः
प्रत्यङ्ख्षु / प्रत्यङ्क्षु / प्रत्यङ्षु
 
एक
द्वि
बहु
प्रथमा
प्रत्यङ्
प्रत्यञ्चौ
प्रत्यञ्चः
सम्बोधन
प्रत्यङ्
प्रत्यञ्चौ
प्रत्यञ्चः
द्वितीया
प्रत्यञ्चम्
प्रत्यञ्चौ
प्रत्यञ्चः
तृतीया
प्रत्यञ्चा
प्रत्यङ्भ्याम्
प्रत्यङ्भिः
चतुर्थी
प्रत्यञ्चे
प्रत्यङ्भ्याम्
प्रत्यङ्भ्यः
पञ्चमी
प्रत्यञ्चः
प्रत्यङ्भ्याम्
प्रत्यङ्भ्यः
षष्ठी
प्रत्यञ्चः
प्रत्यञ्चोः
प्रत्यञ्चाम्
सप्तमी
प्रत्यञ्चि
प्रत्यञ्चोः
प्रत्यङ्ख्षु / प्रत्यङ्क्षु / प्रत्यङ्षु