प्रताप शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्रतापः
प्रतापौ
प्रतापाः
सम्बोधन
प्रताप
प्रतापौ
प्रतापाः
द्वितीया
प्रतापम्
प्रतापौ
प्रतापान्
तृतीया
प्रतापेन
प्रतापाभ्याम्
प्रतापैः
चतुर्थी
प्रतापाय
प्रतापाभ्याम्
प्रतापेभ्यः
पञ्चमी
प्रतापात् / प्रतापाद्
प्रतापाभ्याम्
प्रतापेभ्यः
षष्ठी
प्रतापस्य
प्रतापयोः
प्रतापानाम्
सप्तमी
प्रतापे
प्रतापयोः
प्रतापेषु
 
एक
द्वि
बहु
प्रथमा
प्रतापः
प्रतापौ
प्रतापाः
सम्बोधन
प्रताप
प्रतापौ
प्रतापाः
द्वितीया
प्रतापम्
प्रतापौ
प्रतापान्
तृतीया
प्रतापेन
प्रतापाभ्याम्
प्रतापैः
चतुर्थी
प्रतापाय
प्रतापाभ्याम्
प्रतापेभ्यः
पञ्चमी
प्रतापात् / प्रतापाद्
प्रतापाभ्याम्
प्रतापेभ्यः
षष्ठी
प्रतापस्य
प्रतापयोः
प्रतापानाम्
सप्तमी
प्रतापे
प्रतापयोः
प्रतापेषु