प्योषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्योषकः
प्योषकौ
प्योषकाः
सम्बोधन
प्योषक
प्योषकौ
प्योषकाः
द्वितीया
प्योषकम्
प्योषकौ
प्योषकान्
तृतीया
प्योषकेण
प्योषकाभ्याम्
प्योषकैः
चतुर्थी
प्योषकाय
प्योषकाभ्याम्
प्योषकेभ्यः
पञ्चमी
प्योषकात् / प्योषकाद्
प्योषकाभ्याम्
प्योषकेभ्यः
षष्ठी
प्योषकस्य
प्योषकयोः
प्योषकाणाम्
सप्तमी
प्योषके
प्योषकयोः
प्योषकेषु
 
एक
द्वि
बहु
प्रथमा
प्योषकः
प्योषकौ
प्योषकाः
सम्बोधन
प्योषक
प्योषकौ
प्योषकाः
द्वितीया
प्योषकम्
प्योषकौ
प्योषकान्
तृतीया
प्योषकेण
प्योषकाभ्याम्
प्योषकैः
चतुर्थी
प्योषकाय
प्योषकाभ्याम्
प्योषकेभ्यः
पञ्चमी
प्योषकात् / प्योषकाद्
प्योषकाभ्याम्
प्योषकेभ्यः
षष्ठी
प्योषकस्य
प्योषकयोः
प्योषकाणाम्
सप्तमी
प्योषके
प्योषकयोः
प्योषकेषु


अन्याः