प्युषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्युषितः
प्युषितौ
प्युषिताः
सम्बोधन
प्युषित
प्युषितौ
प्युषिताः
द्वितीया
प्युषितम्
प्युषितौ
प्युषितान्
तृतीया
प्युषितेन
प्युषिताभ्याम्
प्युषितैः
चतुर्थी
प्युषिताय
प्युषिताभ्याम्
प्युषितेभ्यः
पञ्चमी
प्युषितात् / प्युषिताद्
प्युषिताभ्याम्
प्युषितेभ्यः
षष्ठी
प्युषितस्य
प्युषितयोः
प्युषितानाम्
सप्तमी
प्युषिते
प्युषितयोः
प्युषितेषु
 
एक
द्वि
बहु
प्रथमा
प्युषितः
प्युषितौ
प्युषिताः
सम्बोधन
प्युषित
प्युषितौ
प्युषिताः
द्वितीया
प्युषितम्
प्युषितौ
प्युषितान्
तृतीया
प्युषितेन
प्युषिताभ्याम्
प्युषितैः
चतुर्थी
प्युषिताय
प्युषिताभ्याम्
प्युषितेभ्यः
पञ्चमी
प्युषितात् / प्युषिताद्
प्युषिताभ्याम्
प्युषितेभ्यः
षष्ठी
प्युषितस्य
प्युषितयोः
प्युषितानाम्
सप्तमी
प्युषिते
प्युषितयोः
प्युषितेषु


अन्याः