प्यायनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्यायनीयः
प्यायनीयौ
प्यायनीयाः
सम्बोधन
प्यायनीय
प्यायनीयौ
प्यायनीयाः
द्वितीया
प्यायनीयम्
प्यायनीयौ
प्यायनीयान्
तृतीया
प्यायनीयेन
प्यायनीयाभ्याम्
प्यायनीयैः
चतुर्थी
प्यायनीयाय
प्यायनीयाभ्याम्
प्यायनीयेभ्यः
पञ्चमी
प्यायनीयात् / प्यायनीयाद्
प्यायनीयाभ्याम्
प्यायनीयेभ्यः
षष्ठी
प्यायनीयस्य
प्यायनीययोः
प्यायनीयानाम्
सप्तमी
प्यायनीये
प्यायनीययोः
प्यायनीयेषु
 
एक
द्वि
बहु
प्रथमा
प्यायनीयः
प्यायनीयौ
प्यायनीयाः
सम्बोधन
प्यायनीय
प्यायनीयौ
प्यायनीयाः
द्वितीया
प्यायनीयम्
प्यायनीयौ
प्यायनीयान्
तृतीया
प्यायनीयेन
प्यायनीयाभ्याम्
प्यायनीयैः
चतुर्थी
प्यायनीयाय
प्यायनीयाभ्याम्
प्यायनीयेभ्यः
पञ्चमी
प्यायनीयात् / प्यायनीयाद्
प्यायनीयाभ्याम्
प्यायनीयेभ्यः
षष्ठी
प्यायनीयस्य
प्यायनीययोः
प्यायनीयानाम्
सप्तमी
प्यायनीये
प्यायनीययोः
प्यायनीयेषु


अन्याः