प्यातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
प्यातव्यः
प्यातव्यौ
प्यातव्याः
सम्बोधन
प्यातव्य
प्यातव्यौ
प्यातव्याः
द्वितीया
प्यातव्यम्
प्यातव्यौ
प्यातव्यान्
तृतीया
प्यातव्येन
प्यातव्याभ्याम्
प्यातव्यैः
चतुर्थी
प्यातव्याय
प्यातव्याभ्याम्
प्यातव्येभ्यः
पञ्चमी
प्यातव्यात् / प्यातव्याद्
प्यातव्याभ्याम्
प्यातव्येभ्यः
षष्ठी
प्यातव्यस्य
प्यातव्ययोः
प्यातव्यानाम्
सप्तमी
प्यातव्ये
प्यातव्ययोः
प्यातव्येषु
 
एक
द्वि
बहु
प्रथमा
प्यातव्यः
प्यातव्यौ
प्यातव्याः
सम्बोधन
प्यातव्य
प्यातव्यौ
प्यातव्याः
द्वितीया
प्यातव्यम्
प्यातव्यौ
प्यातव्यान्
तृतीया
प्यातव्येन
प्यातव्याभ्याम्
प्यातव्यैः
चतुर्थी
प्यातव्याय
प्यातव्याभ्याम्
प्यातव्येभ्यः
पञ्चमी
प्यातव्यात् / प्यातव्याद्
प्यातव्याभ्याम्
प्यातव्येभ्यः
षष्ठी
प्यातव्यस्य
प्यातव्ययोः
प्यातव्यानाम्
सप्तमी
प्यातव्ये
प्यातव्ययोः
प्यातव्येषु


अन्याः