पौरुष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पौरुषः
पौरुषौ
पौरुषाः
सम्बोधन
पौरुष
पौरुषौ
पौरुषाः
द्वितीया
पौरुषम्
पौरुषौ
पौरुषान्
तृतीया
पौरुषेण
पौरुषाभ्याम्
पौरुषैः
चतुर्थी
पौरुषाय
पौरुषाभ्याम्
पौरुषेभ्यः
पञ्चमी
पौरुषात् / पौरुषाद्
पौरुषाभ्याम्
पौरुषेभ्यः
षष्ठी
पौरुषस्य
पौरुषयोः
पौरुषाणाम्
सप्तमी
पौरुषे
पौरुषयोः
पौरुषेषु
 
एक
द्वि
बहु
प्रथमा
पौरुषः
पौरुषौ
पौरुषाः
सम्बोधन
पौरुष
पौरुषौ
पौरुषाः
द्वितीया
पौरुषम्
पौरुषौ
पौरुषान्
तृतीया
पौरुषेण
पौरुषाभ्याम्
पौरुषैः
चतुर्थी
पौरुषाय
पौरुषाभ्याम्
पौरुषेभ्यः
पञ्चमी
पौरुषात् / पौरुषाद्
पौरुषाभ्याम्
पौरुषेभ्यः
षष्ठी
पौरुषस्य
पौरुषयोः
पौरुषाणाम्
सप्तमी
पौरुषे
पौरुषयोः
पौरुषेषु


अन्याः