पौत्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पौत्रः
पौत्रौ
पौत्राः
सम्बोधन
पौत्र
पौत्रौ
पौत्राः
द्वितीया
पौत्रम्
पौत्रौ
पौत्रान्
तृतीया
पौत्रेण
पौत्राभ्याम्
पौत्रैः
चतुर्थी
पौत्राय
पौत्राभ्याम्
पौत्रेभ्यः
पञ्चमी
पौत्रात् / पौत्राद्
पौत्राभ्याम्
पौत्रेभ्यः
षष्ठी
पौत्रस्य
पौत्रयोः
पौत्राणाम्
सप्तमी
पौत्रे
पौत्रयोः
पौत्रेषु
 
एक
द्वि
बहु
प्रथमा
पौत्रः
पौत्रौ
पौत्राः
सम्बोधन
पौत्र
पौत्रौ
पौत्राः
द्वितीया
पौत्रम्
पौत्रौ
पौत्रान्
तृतीया
पौत्रेण
पौत्राभ्याम्
पौत्रैः
चतुर्थी
पौत्राय
पौत्राभ्याम्
पौत्रेभ्यः
पञ्चमी
पौत्रात् / पौत्राद्
पौत्राभ्याम्
पौत्रेभ्यः
षष्ठी
पौत्रस्य
पौत्रयोः
पौत्राणाम्
सप्तमी
पौत्रे
पौत्रयोः
पौत्रेषु


अन्याः