पोषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोषितः
पोषितौ
पोषिताः
सम्बोधन
पोषित
पोषितौ
पोषिताः
द्वितीया
पोषितम्
पोषितौ
पोषितान्
तृतीया
पोषितेन
पोषिताभ्याम्
पोषितैः
चतुर्थी
पोषिताय
पोषिताभ्याम्
पोषितेभ्यः
पञ्चमी
पोषितात् / पोषिताद्
पोषिताभ्याम्
पोषितेभ्यः
षष्ठी
पोषितस्य
पोषितयोः
पोषितानाम्
सप्तमी
पोषिते
पोषितयोः
पोषितेषु
 
एक
द्वि
बहु
प्रथमा
पोषितः
पोषितौ
पोषिताः
सम्बोधन
पोषित
पोषितौ
पोषिताः
द्वितीया
पोषितम्
पोषितौ
पोषितान्
तृतीया
पोषितेन
पोषिताभ्याम्
पोषितैः
चतुर्थी
पोषिताय
पोषिताभ्याम्
पोषितेभ्यः
पञ्चमी
पोषितात् / पोषिताद्
पोषिताभ्याम्
पोषितेभ्यः
षष्ठी
पोषितस्य
पोषितयोः
पोषितानाम्
सप्तमी
पोषिते
पोषितयोः
पोषितेषु


अन्याः