पोषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोषमाणः
पोषमाणौ
पोषमाणाः
सम्बोधन
पोषमाण
पोषमाणौ
पोषमाणाः
द्वितीया
पोषमाणम्
पोषमाणौ
पोषमाणान्
तृतीया
पोषमाणेन
पोषमाणाभ्याम्
पोषमाणैः
चतुर्थी
पोषमाणाय
पोषमाणाभ्याम्
पोषमाणेभ्यः
पञ्चमी
पोषमाणात् / पोषमाणाद्
पोषमाणाभ्याम्
पोषमाणेभ्यः
षष्ठी
पोषमाणस्य
पोषमाणयोः
पोषमाणानाम्
सप्तमी
पोषमाणे
पोषमाणयोः
पोषमाणेषु
 
एक
द्वि
बहु
प्रथमा
पोषमाणः
पोषमाणौ
पोषमाणाः
सम्बोधन
पोषमाण
पोषमाणौ
पोषमाणाः
द्वितीया
पोषमाणम्
पोषमाणौ
पोषमाणान्
तृतीया
पोषमाणेन
पोषमाणाभ्याम्
पोषमाणैः
चतुर्थी
पोषमाणाय
पोषमाणाभ्याम्
पोषमाणेभ्यः
पञ्चमी
पोषमाणात् / पोषमाणाद्
पोषमाणाभ्याम्
पोषमाणेभ्यः
षष्ठी
पोषमाणस्य
पोषमाणयोः
पोषमाणानाम्
सप्तमी
पोषमाणे
पोषमाणयोः
पोषमाणेषु


अन्याः