पोथितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पोथितव्यः
पोथितव्यौ
पोथितव्याः
सम्बोधन
पोथितव्य
पोथितव्यौ
पोथितव्याः
द्वितीया
पोथितव्यम्
पोथितव्यौ
पोथितव्यान्
तृतीया
पोथितव्येन
पोथितव्याभ्याम्
पोथितव्यैः
चतुर्थी
पोथितव्याय
पोथितव्याभ्याम्
पोथितव्येभ्यः
पञ्चमी
पोथितव्यात् / पोथितव्याद्
पोथितव्याभ्याम्
पोथितव्येभ्यः
षष्ठी
पोथितव्यस्य
पोथितव्ययोः
पोथितव्यानाम्
सप्तमी
पोथितव्ये
पोथितव्ययोः
पोथितव्येषु
 
एक
द्वि
बहु
प्रथमा
पोथितव्यः
पोथितव्यौ
पोथितव्याः
सम्बोधन
पोथितव्य
पोथितव्यौ
पोथितव्याः
द्वितीया
पोथितव्यम्
पोथितव्यौ
पोथितव्यान्
तृतीया
पोथितव्येन
पोथितव्याभ्याम्
पोथितव्यैः
चतुर्थी
पोथितव्याय
पोथितव्याभ्याम्
पोथितव्येभ्यः
पञ्चमी
पोथितव्यात् / पोथितव्याद्
पोथितव्याभ्याम्
पोथितव्येभ्यः
षष्ठी
पोथितव्यस्य
पोथितव्ययोः
पोथितव्यानाम्
सप्तमी
पोथितव्ये
पोथितव्ययोः
पोथितव्येषु


अन्याः