पेषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेषणीयः
पेषणीयौ
पेषणीयाः
सम्बोधन
पेषणीय
पेषणीयौ
पेषणीयाः
द्वितीया
पेषणीयम्
पेषणीयौ
पेषणीयान्
तृतीया
पेषणीयेन
पेषणीयाभ्याम्
पेषणीयैः
चतुर्थी
पेषणीयाय
पेषणीयाभ्याम्
पेषणीयेभ्यः
पञ्चमी
पेषणीयात् / पेषणीयाद्
पेषणीयाभ्याम्
पेषणीयेभ्यः
षष्ठी
पेषणीयस्य
पेषणीययोः
पेषणीयानाम्
सप्तमी
पेषणीये
पेषणीययोः
पेषणीयेषु
 
एक
द्वि
बहु
प्रथमा
पेषणीयः
पेषणीयौ
पेषणीयाः
सम्बोधन
पेषणीय
पेषणीयौ
पेषणीयाः
द्वितीया
पेषणीयम्
पेषणीयौ
पेषणीयान्
तृतीया
पेषणीयेन
पेषणीयाभ्याम्
पेषणीयैः
चतुर्थी
पेषणीयाय
पेषणीयाभ्याम्
पेषणीयेभ्यः
पञ्चमी
पेषणीयात् / पेषणीयाद्
पेषणीयाभ्याम्
पेषणीयेभ्यः
षष्ठी
पेषणीयस्य
पेषणीययोः
पेषणीयानाम्
सप्तमी
पेषणीये
पेषणीययोः
पेषणीयेषु


अन्याः