पेशनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेशनीयः
पेशनीयौ
पेशनीयाः
सम्बोधन
पेशनीय
पेशनीयौ
पेशनीयाः
द्वितीया
पेशनीयम्
पेशनीयौ
पेशनीयान्
तृतीया
पेशनीयेन
पेशनीयाभ्याम्
पेशनीयैः
चतुर्थी
पेशनीयाय
पेशनीयाभ्याम्
पेशनीयेभ्यः
पञ्चमी
पेशनीयात् / पेशनीयाद्
पेशनीयाभ्याम्
पेशनीयेभ्यः
षष्ठी
पेशनीयस्य
पेशनीययोः
पेशनीयानाम्
सप्तमी
पेशनीये
पेशनीययोः
पेशनीयेषु
 
एक
द्वि
बहु
प्रथमा
पेशनीयः
पेशनीयौ
पेशनीयाः
सम्बोधन
पेशनीय
पेशनीयौ
पेशनीयाः
द्वितीया
पेशनीयम्
पेशनीयौ
पेशनीयान्
तृतीया
पेशनीयेन
पेशनीयाभ्याम्
पेशनीयैः
चतुर्थी
पेशनीयाय
पेशनीयाभ्याम्
पेशनीयेभ्यः
पञ्चमी
पेशनीयात् / पेशनीयाद्
पेशनीयाभ्याम्
पेशनीयेभ्यः
षष्ठी
पेशनीयस्य
पेशनीययोः
पेशनीयानाम्
सप्तमी
पेशनीये
पेशनीययोः
पेशनीयेषु


अन्याः