पेवमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेवमानः
पेवमानौ
पेवमानाः
सम्बोधन
पेवमान
पेवमानौ
पेवमानाः
द्वितीया
पेवमानम्
पेवमानौ
पेवमानान्
तृतीया
पेवमानेन
पेवमानाभ्याम्
पेवमानैः
चतुर्थी
पेवमानाय
पेवमानाभ्याम्
पेवमानेभ्यः
पञ्चमी
पेवमानात् / पेवमानाद्
पेवमानाभ्याम्
पेवमानेभ्यः
षष्ठी
पेवमानस्य
पेवमानयोः
पेवमानानाम्
सप्तमी
पेवमाने
पेवमानयोः
पेवमानेषु
 
एक
द्वि
बहु
प्रथमा
पेवमानः
पेवमानौ
पेवमानाः
सम्बोधन
पेवमान
पेवमानौ
पेवमानाः
द्वितीया
पेवमानम्
पेवमानौ
पेवमानान्
तृतीया
पेवमानेन
पेवमानाभ्याम्
पेवमानैः
चतुर्थी
पेवमानाय
पेवमानाभ्याम्
पेवमानेभ्यः
पञ्चमी
पेवमानात् / पेवमानाद्
पेवमानाभ्याम्
पेवमानेभ्यः
षष्ठी
पेवमानस्य
पेवमानयोः
पेवमानानाम्
सप्तमी
पेवमाने
पेवमानयोः
पेवमानेषु


अन्याः