पेच्छयमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेच्छयमानः
पेच्छयमानौ
पेच्छयमानाः
सम्बोधन
पेच्छयमान
पेच्छयमानौ
पेच्छयमानाः
द्वितीया
पेच्छयमानम्
पेच्छयमानौ
पेच्छयमानान्
तृतीया
पेच्छयमानेन
पेच्छयमानाभ्याम्
पेच्छयमानैः
चतुर्थी
पेच्छयमानाय
पेच्छयमानाभ्याम्
पेच्छयमानेभ्यः
पञ्चमी
पेच्छयमानात् / पेच्छयमानाद्
पेच्छयमानाभ्याम्
पेच्छयमानेभ्यः
षष्ठी
पेच्छयमानस्य
पेच्छयमानयोः
पेच्छयमानानाम्
सप्तमी
पेच्छयमाने
पेच्छयमानयोः
पेच्छयमानेषु
 
एक
द्वि
बहु
प्रथमा
पेच्छयमानः
पेच्छयमानौ
पेच्छयमानाः
सम्बोधन
पेच्छयमान
पेच्छयमानौ
पेच्छयमानाः
द्वितीया
पेच्छयमानम्
पेच्छयमानौ
पेच्छयमानान्
तृतीया
पेच्छयमानेन
पेच्छयमानाभ्याम्
पेच्छयमानैः
चतुर्थी
पेच्छयमानाय
पेच्छयमानाभ्याम्
पेच्छयमानेभ्यः
पञ्चमी
पेच्छयमानात् / पेच्छयमानाद्
पेच्छयमानाभ्याम्
पेच्छयमानेभ्यः
षष्ठी
पेच्छयमानस्य
पेच्छयमानयोः
पेच्छयमानानाम्
सप्तमी
पेच्छयमाने
पेच्छयमानयोः
पेच्छयमानेषु


अन्याः