पेच्छनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पेच्छनीयः
पेच्छनीयौ
पेच्छनीयाः
सम्बोधन
पेच्छनीय
पेच्छनीयौ
पेच्छनीयाः
द्वितीया
पेच्छनीयम्
पेच्छनीयौ
पेच्छनीयान्
तृतीया
पेच्छनीयेन
पेच्छनीयाभ्याम्
पेच्छनीयैः
चतुर्थी
पेच्छनीयाय
पेच्छनीयाभ्याम्
पेच्छनीयेभ्यः
पञ्चमी
पेच्छनीयात् / पेच्छनीयाद्
पेच्छनीयाभ्याम्
पेच्छनीयेभ्यः
षष्ठी
पेच्छनीयस्य
पेच्छनीययोः
पेच्छनीयानाम्
सप्तमी
पेच्छनीये
पेच्छनीययोः
पेच्छनीयेषु
 
एक
द्वि
बहु
प्रथमा
पेच्छनीयः
पेच्छनीयौ
पेच्छनीयाः
सम्बोधन
पेच्छनीय
पेच्छनीयौ
पेच्छनीयाः
द्वितीया
पेच्छनीयम्
पेच्छनीयौ
पेच्छनीयान्
तृतीया
पेच्छनीयेन
पेच्छनीयाभ्याम्
पेच्छनीयैः
चतुर्थी
पेच्छनीयाय
पेच्छनीयाभ्याम्
पेच्छनीयेभ्यः
पञ्चमी
पेच्छनीयात् / पेच्छनीयाद्
पेच्छनीयाभ्याम्
पेच्छनीयेभ्यः
षष्ठी
पेच्छनीयस्य
पेच्छनीययोः
पेच्छनीयानाम्
सप्तमी
पेच्छनीये
पेच्छनीययोः
पेच्छनीयेषु


अन्याः