पृतना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृतना
पृतने
पृतनाः
सम्बोधन
पृतने
पृतने
पृतनाः
द्वितीया
पृतनाम्
पृतने
पृतः / पृतनाः
तृतीया
पृता / पृतनया
पृद्भ्याम् / पृतनाभ्याम्
पृद्भिः / पृतनाभिः
चतुर्थी
पृते / पृतनायै
पृद्भ्याम् / पृतनाभ्याम्
पृद्भ्यः / पृतनाभ्यः
पञ्चमी
पृतः / पृतनायाः
पृद्भ्याम् / पृतनाभ्याम्
पृद्भ्यः / पृतनाभ्यः
षष्ठी
पृतः / पृतनायाः
पृतोः / पृतनयोः
पृताम् / पृतनानाम्
सप्तमी
पृति / पृतनायाम्
पृतोः / पृतनयोः
पृत्सु / पृतनासु
 
एक
द्वि
बहु
प्रथमा
पृतना
पृतने
पृतनाः
सम्बोधन
पृतने
पृतने
पृतनाः
द्वितीया
पृतनाम्
पृतने
पृतः / पृतनाः
तृतीया
पृता / पृतनया
पृद्भ्याम् / पृतनाभ्याम्
पृद्भिः / पृतनाभिः
चतुर्थी
पृते / पृतनायै
पृद्भ्याम् / पृतनाभ्याम्
पृद्भ्यः / पृतनाभ्यः
पञ्चमी
पृतः / पृतनायाः
पृद्भ्याम् / पृतनाभ्याम्
पृद्भ्यः / पृतनाभ्यः
षष्ठी
पृतः / पृतनायाः
पृतोः / पृतनयोः
पृताम् / पृतनानाम्
सप्तमी
पृति / पृतनायाम्
पृतोः / पृतनयोः
पृत्सु / पृतनासु