पृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृतः
पृतौ
पृताः
सम्बोधन
पृत
पृतौ
पृताः
द्वितीया
पृतम्
पृतौ
पृतान्
तृतीया
पृतेन
पृताभ्याम्
पृतैः
चतुर्थी
पृताय
पृताभ्याम्
पृतेभ्यः
पञ्चमी
पृतात् / पृताद्
पृताभ्याम्
पृतेभ्यः
षष्ठी
पृतस्य
पृतयोः
पृतानाम्
सप्तमी
पृते
पृतयोः
पृतेषु
 
एक
द्वि
बहु
प्रथमा
पृतः
पृतौ
पृताः
सम्बोधन
पृत
पृतौ
पृताः
द्वितीया
पृतम्
पृतौ
पृतान्
तृतीया
पृतेन
पृताभ्याम्
पृतैः
चतुर्थी
पृताय
पृताभ्याम्
पृतेभ्यः
पञ्चमी
पृतात् / पृताद्
पृताभ्याम्
पृतेभ्यः
षष्ठी
पृतस्य
पृतयोः
पृतानाम्
सप्तमी
पृते
पृतयोः
पृतेषु


अन्याः