पृणित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पृणितः
पृणितौ
पृणिताः
सम्बोधन
पृणित
पृणितौ
पृणिताः
द्वितीया
पृणितम्
पृणितौ
पृणितान्
तृतीया
पृणितेन
पृणिताभ्याम्
पृणितैः
चतुर्थी
पृणिताय
पृणिताभ्याम्
पृणितेभ्यः
पञ्चमी
पृणितात् / पृणिताद्
पृणिताभ्याम्
पृणितेभ्यः
षष्ठी
पृणितस्य
पृणितयोः
पृणितानाम्
सप्तमी
पृणिते
पृणितयोः
पृणितेषु
 
एक
द्वि
बहु
प्रथमा
पृणितः
पृणितौ
पृणिताः
सम्बोधन
पृणित
पृणितौ
पृणिताः
द्वितीया
पृणितम्
पृणितौ
पृणितान्
तृतीया
पृणितेन
पृणिताभ्याम्
पृणितैः
चतुर्थी
पृणिताय
पृणिताभ्याम्
पृणितेभ्यः
पञ्चमी
पृणितात् / पृणिताद्
पृणिताभ्याम्
पृणितेभ्यः
षष्ठी
पृणितस्य
पृणितयोः
पृणितानाम्
सप्तमी
पृणिते
पृणितयोः
पृणितेषु


अन्याः