पूर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूर्वकः
पूर्वकौ
पूर्वकाः
सम्बोधन
पूर्वक
पूर्वकौ
पूर्वकाः
द्वितीया
पूर्वकम्
पूर्वकौ
पूर्वकान्
तृतीया
पूर्वकेण
पूर्वकाभ्याम्
पूर्वकैः
चतुर्थी
पूर्वकाय
पूर्वकाभ्याम्
पूर्वकेभ्यः
पञ्चमी
पूर्वकात् / पूर्वकाद्
पूर्वकाभ्याम्
पूर्वकेभ्यः
षष्ठी
पूर्वकस्य
पूर्वकयोः
पूर्वकाणाम्
सप्तमी
पूर्वके
पूर्वकयोः
पूर्वकेषु
 
एक
द्वि
बहु
प्रथमा
पूर्वकः
पूर्वकौ
पूर्वकाः
सम्बोधन
पूर्वक
पूर्वकौ
पूर्वकाः
द्वितीया
पूर्वकम्
पूर्वकौ
पूर्वकान्
तृतीया
पूर्वकेण
पूर्वकाभ्याम्
पूर्वकैः
चतुर्थी
पूर्वकाय
पूर्वकाभ्याम्
पूर्वकेभ्यः
पञ्चमी
पूर्वकात् / पूर्वकाद्
पूर्वकाभ्याम्
पूर्वकेभ्यः
षष्ठी
पूर्वकस्य
पूर्वकयोः
पूर्वकाणाम्
सप्तमी
पूर्वके
पूर्वकयोः
पूर्वकेषु


अन्याः