पूयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूयनीयः
पूयनीयौ
पूयनीयाः
सम्बोधन
पूयनीय
पूयनीयौ
पूयनीयाः
द्वितीया
पूयनीयम्
पूयनीयौ
पूयनीयान्
तृतीया
पूयनीयेन
पूयनीयाभ्याम्
पूयनीयैः
चतुर्थी
पूयनीयाय
पूयनीयाभ्याम्
पूयनीयेभ्यः
पञ्चमी
पूयनीयात् / पूयनीयाद्
पूयनीयाभ्याम्
पूयनीयेभ्यः
षष्ठी
पूयनीयस्य
पूयनीययोः
पूयनीयानाम्
सप्तमी
पूयनीये
पूयनीययोः
पूयनीयेषु
 
एक
द्वि
बहु
प्रथमा
पूयनीयः
पूयनीयौ
पूयनीयाः
सम्बोधन
पूयनीय
पूयनीयौ
पूयनीयाः
द्वितीया
पूयनीयम्
पूयनीयौ
पूयनीयान्
तृतीया
पूयनीयेन
पूयनीयाभ्याम्
पूयनीयैः
चतुर्थी
पूयनीयाय
पूयनीयाभ्याम्
पूयनीयेभ्यः
पञ्चमी
पूयनीयात् / पूयनीयाद्
पूयनीयाभ्याम्
पूयनीयेभ्यः
षष्ठी
पूयनीयस्य
पूयनीययोः
पूयनीयानाम्
सप्तमी
पूयनीये
पूयनीययोः
पूयनीयेषु


अन्याः