पूयक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पूयकः
पूयकौ
पूयकाः
सम्बोधन
पूयक
पूयकौ
पूयकाः
द्वितीया
पूयकम्
पूयकौ
पूयकान्
तृतीया
पूयकेन
पूयकाभ्याम्
पूयकैः
चतुर्थी
पूयकाय
पूयकाभ्याम्
पूयकेभ्यः
पञ्चमी
पूयकात् / पूयकाद्
पूयकाभ्याम्
पूयकेभ्यः
षष्ठी
पूयकस्य
पूयकयोः
पूयकानाम्
सप्तमी
पूयके
पूयकयोः
पूयकेषु
 
एक
द्वि
बहु
प्रथमा
पूयकः
पूयकौ
पूयकाः
सम्बोधन
पूयक
पूयकौ
पूयकाः
द्वितीया
पूयकम्
पूयकौ
पूयकान्
तृतीया
पूयकेन
पूयकाभ्याम्
पूयकैः
चतुर्थी
पूयकाय
पूयकाभ्याम्
पूयकेभ्यः
पञ्चमी
पूयकात् / पूयकाद्
पूयकाभ्याम्
पूयकेभ्यः
षष्ठी
पूयकस्य
पूयकयोः
पूयकानाम्
सप्तमी
पूयके
पूयकयोः
पूयकेषु


अन्याः