पुस्तित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुस्तितः
पुस्तितौ
पुस्तिताः
सम्बोधन
पुस्तित
पुस्तितौ
पुस्तिताः
द्वितीया
पुस्तितम्
पुस्तितौ
पुस्तितान्
तृतीया
पुस्तितेन
पुस्तिताभ्याम्
पुस्तितैः
चतुर्थी
पुस्तिताय
पुस्तिताभ्याम्
पुस्तितेभ्यः
पञ्चमी
पुस्तितात् / पुस्तिताद्
पुस्तिताभ्याम्
पुस्तितेभ्यः
षष्ठी
पुस्तितस्य
पुस्तितयोः
पुस्तितानाम्
सप्तमी
पुस्तिते
पुस्तितयोः
पुस्तितेषु
 
एक
द्वि
बहु
प्रथमा
पुस्तितः
पुस्तितौ
पुस्तिताः
सम्बोधन
पुस्तित
पुस्तितौ
पुस्तिताः
द्वितीया
पुस्तितम्
पुस्तितौ
पुस्तितान्
तृतीया
पुस्तितेन
पुस्तिताभ्याम्
पुस्तितैः
चतुर्थी
पुस्तिताय
पुस्तिताभ्याम्
पुस्तितेभ्यः
पञ्चमी
पुस्तितात् / पुस्तिताद्
पुस्तिताभ्याम्
पुस्तितेभ्यः
षष्ठी
पुस्तितस्य
पुस्तितयोः
पुस्तितानाम्
सप्तमी
पुस्तिते
पुस्तितयोः
पुस्तितेषु


अन्याः