पुष्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुष्पकः
पुष्पकौ
पुष्पकाः
सम्बोधन
पुष्पक
पुष्पकौ
पुष्पकाः
द्वितीया
पुष्पकम्
पुष्पकौ
पुष्पकान्
तृतीया
पुष्पकेण
पुष्पकाभ्याम्
पुष्पकैः
चतुर्थी
पुष्पकाय
पुष्पकाभ्याम्
पुष्पकेभ्यः
पञ्चमी
पुष्पकात् / पुष्पकाद्
पुष्पकाभ्याम्
पुष्पकेभ्यः
षष्ठी
पुष्पकस्य
पुष्पकयोः
पुष्पकाणाम्
सप्तमी
पुष्पके
पुष्पकयोः
पुष्पकेषु
 
एक
द्वि
बहु
प्रथमा
पुष्पकः
पुष्पकौ
पुष्पकाः
सम्बोधन
पुष्पक
पुष्पकौ
पुष्पकाः
द्वितीया
पुष्पकम्
पुष्पकौ
पुष्पकान्
तृतीया
पुष्पकेण
पुष्पकाभ्याम्
पुष्पकैः
चतुर्थी
पुष्पकाय
पुष्पकाभ्याम्
पुष्पकेभ्यः
पञ्चमी
पुष्पकात् / पुष्पकाद्
पुष्पकाभ्याम्
पुष्पकेभ्यः
षष्ठी
पुष्पकस्य
पुष्पकयोः
पुष्पकाणाम्
सप्तमी
पुष्पके
पुष्पकयोः
पुष्पकेषु


अन्याः