पुष्कल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुष्कलः
पुष्कलौ
पुष्कलाः
सम्बोधन
पुष्कल
पुष्कलौ
पुष्कलाः
द्वितीया
पुष्कलम्
पुष्कलौ
पुष्कलान्
तृतीया
पुष्कलेन
पुष्कलाभ्याम्
पुष्कलैः
चतुर्थी
पुष्कलाय
पुष्कलाभ्याम्
पुष्कलेभ्यः
पञ्चमी
पुष्कलात् / पुष्कलाद्
पुष्कलाभ्याम्
पुष्कलेभ्यः
षष्ठी
पुष्कलस्य
पुष्कलयोः
पुष्कलानाम्
सप्तमी
पुष्कले
पुष्कलयोः
पुष्कलेषु
 
एक
द्वि
बहु
प्रथमा
पुष्कलः
पुष्कलौ
पुष्कलाः
सम्बोधन
पुष्कल
पुष्कलौ
पुष्कलाः
द्वितीया
पुष्कलम्
पुष्कलौ
पुष्कलान्
तृतीया
पुष्कलेन
पुष्कलाभ्याम्
पुष्कलैः
चतुर्थी
पुष्कलाय
पुष्कलाभ्याम्
पुष्कलेभ्यः
पञ्चमी
पुष्कलात् / पुष्कलाद्
पुष्कलाभ्याम्
पुष्कलेभ्यः
षष्ठी
पुष्कलस्य
पुष्कलयोः
पुष्कलानाम्
सप्तमी
पुष्कले
पुष्कलयोः
पुष्कलेषु


अन्याः