पुन्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुन्थितः
पुन्थितौ
पुन्थिताः
सम्बोधन
पुन्थित
पुन्थितौ
पुन्थिताः
द्वितीया
पुन्थितम्
पुन्थितौ
पुन्थितान्
तृतीया
पुन्थितेन
पुन्थिताभ्याम्
पुन्थितैः
चतुर्थी
पुन्थिताय
पुन्थिताभ्याम्
पुन्थितेभ्यः
पञ्चमी
पुन्थितात् / पुन्थिताद्
पुन्थिताभ्याम्
पुन्थितेभ्यः
षष्ठी
पुन्थितस्य
पुन्थितयोः
पुन्थितानाम्
सप्तमी
पुन्थिते
पुन्थितयोः
पुन्थितेषु
 
एक
द्वि
बहु
प्रथमा
पुन्थितः
पुन्थितौ
पुन्थिताः
सम्बोधन
पुन्थित
पुन्थितौ
पुन्थिताः
द्वितीया
पुन्थितम्
पुन्थितौ
पुन्थितान्
तृतीया
पुन्थितेन
पुन्थिताभ्याम्
पुन्थितैः
चतुर्थी
पुन्थिताय
पुन्थिताभ्याम्
पुन्थितेभ्यः
पञ्चमी
पुन्थितात् / पुन्थिताद्
पुन्थिताभ्याम्
पुन्थितेभ्यः
षष्ठी
पुन्थितस्य
पुन्थितयोः
पुन्थितानाम्
सप्तमी
पुन्थिते
पुन्थितयोः
पुन्थितेषु


अन्याः