पुण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्यः
पुण्यौ
पुण्याः
सम्बोधन
पुण्य
पुण्यौ
पुण्याः
द्वितीया
पुण्यम्
पुण्यौ
पुण्यान्
तृतीया
पुण्येन
पुण्याभ्याम्
पुण्यैः
चतुर्थी
पुण्याय
पुण्याभ्याम्
पुण्येभ्यः
पञ्चमी
पुण्यात् / पुण्याद्
पुण्याभ्याम्
पुण्येभ्यः
षष्ठी
पुण्यस्य
पुण्ययोः
पुण्यानाम्
सप्तमी
पुण्ये
पुण्ययोः
पुण्येषु
 
एक
द्वि
बहु
प्रथमा
पुण्यः
पुण्यौ
पुण्याः
सम्बोधन
पुण्य
पुण्यौ
पुण्याः
द्वितीया
पुण्यम्
पुण्यौ
पुण्यान्
तृतीया
पुण्येन
पुण्याभ्याम्
पुण्यैः
चतुर्थी
पुण्याय
पुण्याभ्याम्
पुण्येभ्यः
पञ्चमी
पुण्यात् / पुण्याद्
पुण्याभ्याम्
पुण्येभ्यः
षष्ठी
पुण्यस्य
पुण्ययोः
पुण्यानाम्
सप्तमी
पुण्ये
पुण्ययोः
पुण्येषु


अन्याः