पुण्डितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्डितव्यः
पुण्डितव्यौ
पुण्डितव्याः
सम्बोधन
पुण्डितव्य
पुण्डितव्यौ
पुण्डितव्याः
द्वितीया
पुण्डितव्यम्
पुण्डितव्यौ
पुण्डितव्यान्
तृतीया
पुण्डितव्येन
पुण्डितव्याभ्याम्
पुण्डितव्यैः
चतुर्थी
पुण्डितव्याय
पुण्डितव्याभ्याम्
पुण्डितव्येभ्यः
पञ्चमी
पुण्डितव्यात् / पुण्डितव्याद्
पुण्डितव्याभ्याम्
पुण्डितव्येभ्यः
षष्ठी
पुण्डितव्यस्य
पुण्डितव्ययोः
पुण्डितव्यानाम्
सप्तमी
पुण्डितव्ये
पुण्डितव्ययोः
पुण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
पुण्डितव्यः
पुण्डितव्यौ
पुण्डितव्याः
सम्बोधन
पुण्डितव्य
पुण्डितव्यौ
पुण्डितव्याः
द्वितीया
पुण्डितव्यम्
पुण्डितव्यौ
पुण्डितव्यान्
तृतीया
पुण्डितव्येन
पुण्डितव्याभ्याम्
पुण्डितव्यैः
चतुर्थी
पुण्डितव्याय
पुण्डितव्याभ्याम्
पुण्डितव्येभ्यः
पञ्चमी
पुण्डितव्यात् / पुण्डितव्याद्
पुण्डितव्याभ्याम्
पुण्डितव्येभ्यः
षष्ठी
पुण्डितव्यस्य
पुण्डितव्ययोः
पुण्डितव्यानाम्
सप्तमी
पुण्डितव्ये
पुण्डितव्ययोः
पुण्डितव्येषु


अन्याः