पुण्डित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्डितः
पुण्डितौ
पुण्डिताः
सम्बोधन
पुण्डित
पुण्डितौ
पुण्डिताः
द्वितीया
पुण्डितम्
पुण्डितौ
पुण्डितान्
तृतीया
पुण्डितेन
पुण्डिताभ्याम्
पुण्डितैः
चतुर्थी
पुण्डिताय
पुण्डिताभ्याम्
पुण्डितेभ्यः
पञ्चमी
पुण्डितात् / पुण्डिताद्
पुण्डिताभ्याम्
पुण्डितेभ्यः
षष्ठी
पुण्डितस्य
पुण्डितयोः
पुण्डितानाम्
सप्तमी
पुण्डिते
पुण्डितयोः
पुण्डितेषु
 
एक
द्वि
बहु
प्रथमा
पुण्डितः
पुण्डितौ
पुण्डिताः
सम्बोधन
पुण्डित
पुण्डितौ
पुण्डिताः
द्वितीया
पुण्डितम्
पुण्डितौ
पुण्डितान्
तृतीया
पुण्डितेन
पुण्डिताभ्याम्
पुण्डितैः
चतुर्थी
पुण्डिताय
पुण्डिताभ्याम्
पुण्डितेभ्यः
पञ्चमी
पुण्डितात् / पुण्डिताद्
पुण्डिताभ्याम्
पुण्डितेभ्यः
षष्ठी
पुण्डितस्य
पुण्डितयोः
पुण्डितानाम्
सप्तमी
पुण्डिते
पुण्डितयोः
पुण्डितेषु


अन्याः