पुण्टमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
पुण्टमानः
पुण्टमानौ
पुण्टमानाः
सम्बोधन
पुण्टमान
पुण्टमानौ
पुण्टमानाः
द्वितीया
पुण्टमानम्
पुण्टमानौ
पुण्टमानान्
तृतीया
पुण्टमानेन
पुण्टमानाभ्याम्
पुण्टमानैः
चतुर्थी
पुण्टमानाय
पुण्टमानाभ्याम्
पुण्टमानेभ्यः
पञ्चमी
पुण्टमानात् / पुण्टमानाद्
पुण्टमानाभ्याम्
पुण्टमानेभ्यः
षष्ठी
पुण्टमानस्य
पुण्टमानयोः
पुण्टमानानाम्
सप्तमी
पुण्टमाने
पुण्टमानयोः
पुण्टमानेषु
 
एक
द्वि
बहु
प्रथमा
पुण्टमानः
पुण्टमानौ
पुण्टमानाः
सम्बोधन
पुण्टमान
पुण्टमानौ
पुण्टमानाः
द्वितीया
पुण्टमानम्
पुण्टमानौ
पुण्टमानान्
तृतीया
पुण्टमानेन
पुण्टमानाभ्याम्
पुण्टमानैः
चतुर्थी
पुण्टमानाय
पुण्टमानाभ्याम्
पुण्टमानेभ्यः
पञ्चमी
पुण्टमानात् / पुण्टमानाद्
पुण्टमानाभ्याम्
पुण्टमानेभ्यः
षष्ठी
पुण्टमानस्य
पुण्टमानयोः
पुण्टमानानाम्
सप्तमी
पुण्टमाने
पुण्टमानयोः
पुण्टमानेषु


अन्याः